Rig-Veda 4.053.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ádābhiyo bhúvanāni pracā́kašad      ádābhyaḥ = bhúvanāni } pracā́kašat      M        ◡—◡—   ◡◡——   ◡—◡—   (12)
b.     vratā́ni deváḥ savitā́bhí rakṣate      vratā́ni deváḥ = savitā́ abhí rakṣate?_      M        ◡—◡   ——   ◡◡—◡   —◡—   (12)
c.     prā́srāg bāhū́ bhúvanasya prajā́bhiyo      prá asrāk bāhū́+_ = bhúvanasya } prajā́bhyaḥ      M        ——   ——   ◡◡——   ◡—◡—   (12)
d.     dhṛtávrato mahó ájmasya rājati      dhṛtávrataḥ = maháḥ ájmasya rājati      M        ◡—◡—   ◡◡   ——◡   —◡◡   (12)

Labels:M: genre M  
Aufrecht: ádābhyo bhúvanāni pracā́kašad vratā́ni deváḥ savitā́bhí rakṣate
prā́srāg bāhū́ bhúvanasya prajā́bhyo dhṛtávrato mahó ájmasya rājati
Pada-Pāṭha: adābhyaḥ | bhuvanāni | pra-cākašat | vratāni | devaḥ | savitā | abhi | rakṣate | pra | asrāk | bāhū iti | bhuvanasya | pra-jābhyaḥ | dhṛta-vrataḥ | mahaḥ | ajmasya | rājati
Van Nooten & Holland (2nd ed.): ádābh<i>yo bhúvanāni pracā́=kašad vratā́=ni deváḥ savitā́=bhí rakṣate
prā́=srāg bāhū́=bhúvanasya prajā́=bh<i>yo dhṛtávrato mahó ájmasya rājati [buggy OCR; check source]
Griffith: Lighting all living creatures, neer to be deceived, Savitar, God, protects each holy ordinance.
He hath stretched out his arms to all the folk of earth, and, with his laws observed, rules his own mighty course.
Geldner: Nicht zu hintergehen, die Wesen beschauend wacht Gott Savitri über den Gesetzen. Er hat die Arme ausgestreckt für die Geschöpfe der Welt. Er, der die Gesetze aufrecht hält, beherrscht die grosse Bahn. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search